Declension table of ?rāmapati

Deva

MasculineSingularDualPlural
Nominativerāmapatiḥ rāmapatī rāmapatayaḥ
Vocativerāmapate rāmapatī rāmapatayaḥ
Accusativerāmapatim rāmapatī rāmapatīn
Instrumentalrāmapatinā rāmapatibhyām rāmapatibhiḥ
Dativerāmapataye rāmapatibhyām rāmapatibhyaḥ
Ablativerāmapateḥ rāmapatibhyām rāmapatibhyaḥ
Genitiverāmapateḥ rāmapatyoḥ rāmapatīnām
Locativerāmapatau rāmapatyoḥ rāmapatiṣu

Compound rāmapati -

Adverb -rāmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria