Declension table of ?rāmapara

Deva

MasculineSingularDualPlural
Nominativerāmaparaḥ rāmaparau rāmaparāḥ
Vocativerāmapara rāmaparau rāmaparāḥ
Accusativerāmaparam rāmaparau rāmaparān
Instrumentalrāmapareṇa rāmaparābhyām rāmaparaiḥ rāmaparebhiḥ
Dativerāmaparāya rāmaparābhyām rāmaparebhyaḥ
Ablativerāmaparāt rāmaparābhyām rāmaparebhyaḥ
Genitiverāmaparasya rāmaparayoḥ rāmaparāṇām
Locativerāmapare rāmaparayoḥ rāmapareṣu

Compound rāmapara -

Adverb -rāmaparam -rāmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria