Declension table of ?rāmapaddhati

Deva

FeminineSingularDualPlural
Nominativerāmapaddhatiḥ rāmapaddhatī rāmapaddhatayaḥ
Vocativerāmapaddhate rāmapaddhatī rāmapaddhatayaḥ
Accusativerāmapaddhatim rāmapaddhatī rāmapaddhatīḥ
Instrumentalrāmapaddhatyā rāmapaddhatibhyām rāmapaddhatibhiḥ
Dativerāmapaddhatyai rāmapaddhataye rāmapaddhatibhyām rāmapaddhatibhyaḥ
Ablativerāmapaddhatyāḥ rāmapaddhateḥ rāmapaddhatibhyām rāmapaddhatibhyaḥ
Genitiverāmapaddhatyāḥ rāmapaddhateḥ rāmapaddhatyoḥ rāmapaddhatīnām
Locativerāmapaddhatyām rāmapaddhatau rāmapaddhatyoḥ rāmapaddhatiṣu

Compound rāmapaddhati -

Adverb -rāmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria