Declension table of ?rāmapaṭala

Deva

NeuterSingularDualPlural
Nominativerāmapaṭalam rāmapaṭale rāmapaṭalāni
Vocativerāmapaṭala rāmapaṭale rāmapaṭalāni
Accusativerāmapaṭalam rāmapaṭale rāmapaṭalāni
Instrumentalrāmapaṭalena rāmapaṭalābhyām rāmapaṭalaiḥ
Dativerāmapaṭalāya rāmapaṭalābhyām rāmapaṭalebhyaḥ
Ablativerāmapaṭalāt rāmapaṭalābhyām rāmapaṭalebhyaḥ
Genitiverāmapaṭalasya rāmapaṭalayoḥ rāmapaṭalānām
Locativerāmapaṭale rāmapaṭalayoḥ rāmapaṭaleṣu

Compound rāmapaṭala -

Adverb -rāmapaṭalam -rāmapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria