Declension table of rāmapaṭṭābhiṣeka

Deva

MasculineSingularDualPlural
Nominativerāmapaṭṭābhiṣekaḥ rāmapaṭṭābhiṣekau rāmapaṭṭābhiṣekāḥ
Vocativerāmapaṭṭābhiṣeka rāmapaṭṭābhiṣekau rāmapaṭṭābhiṣekāḥ
Accusativerāmapaṭṭābhiṣekam rāmapaṭṭābhiṣekau rāmapaṭṭābhiṣekān
Instrumentalrāmapaṭṭābhiṣekeṇa rāmapaṭṭābhiṣekābhyām rāmapaṭṭābhiṣekaiḥ rāmapaṭṭābhiṣekebhiḥ
Dativerāmapaṭṭābhiṣekāya rāmapaṭṭābhiṣekābhyām rāmapaṭṭābhiṣekebhyaḥ
Ablativerāmapaṭṭābhiṣekāt rāmapaṭṭābhiṣekābhyām rāmapaṭṭābhiṣekebhyaḥ
Genitiverāmapaṭṭābhiṣekasya rāmapaṭṭābhiṣekayoḥ rāmapaṭṭābhiṣekāṇām
Locativerāmapaṭṭābhiṣeke rāmapaṭṭābhiṣekayoḥ rāmapaṭṭābhiṣekeṣu

Compound rāmapaṭṭābhiṣeka -

Adverb -rāmapaṭṭābhiṣekam -rāmapaṭṭābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria