Declension table of ?rāmanyāyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativerāmanyāyālaṅkāraḥ rāmanyāyālaṅkārau rāmanyāyālaṅkārāḥ
Vocativerāmanyāyālaṅkāra rāmanyāyālaṅkārau rāmanyāyālaṅkārāḥ
Accusativerāmanyāyālaṅkāram rāmanyāyālaṅkārau rāmanyāyālaṅkārān
Instrumentalrāmanyāyālaṅkāreṇa rāmanyāyālaṅkārābhyām rāmanyāyālaṅkāraiḥ rāmanyāyālaṅkārebhiḥ
Dativerāmanyāyālaṅkārāya rāmanyāyālaṅkārābhyām rāmanyāyālaṅkārebhyaḥ
Ablativerāmanyāyālaṅkārāt rāmanyāyālaṅkārābhyām rāmanyāyālaṅkārebhyaḥ
Genitiverāmanyāyālaṅkārasya rāmanyāyālaṅkārayoḥ rāmanyāyālaṅkārāṇām
Locativerāmanyāyālaṅkāre rāmanyāyālaṅkārayoḥ rāmanyāyālaṅkāreṣu

Compound rāmanyāyālaṅkāra -

Adverb -rāmanyāyālaṅkāram -rāmanyāyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria