Declension table of ?rāmanidhi

Deva

MasculineSingularDualPlural
Nominativerāmanidhiḥ rāmanidhī rāmanidhayaḥ
Vocativerāmanidhe rāmanidhī rāmanidhayaḥ
Accusativerāmanidhim rāmanidhī rāmanidhīn
Instrumentalrāmanidhinā rāmanidhibhyām rāmanidhibhiḥ
Dativerāmanidhaye rāmanidhibhyām rāmanidhibhyaḥ
Ablativerāmanidheḥ rāmanidhibhyām rāmanidhibhyaḥ
Genitiverāmanidheḥ rāmanidhyoḥ rāmanidhīnām
Locativerāmanidhau rāmanidhyoḥ rāmanidhiṣu

Compound rāmanidhi -

Adverb -rāmanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria