Declension table of ?rāmanibandha

Deva

MasculineSingularDualPlural
Nominativerāmanibandhaḥ rāmanibandhau rāmanibandhāḥ
Vocativerāmanibandha rāmanibandhau rāmanibandhāḥ
Accusativerāmanibandham rāmanibandhau rāmanibandhān
Instrumentalrāmanibandhena rāmanibandhābhyām rāmanibandhaiḥ rāmanibandhebhiḥ
Dativerāmanibandhāya rāmanibandhābhyām rāmanibandhebhyaḥ
Ablativerāmanibandhāt rāmanibandhābhyām rāmanibandhebhyaḥ
Genitiverāmanibandhasya rāmanibandhayoḥ rāmanibandhānām
Locativerāmanibandhe rāmanibandhayoḥ rāmanibandheṣu

Compound rāmanibandha -

Adverb -rāmanibandham -rāmanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria