Declension table of ?rāmanavamīpūjā

Deva

FeminineSingularDualPlural
Nominativerāmanavamīpūjā rāmanavamīpūje rāmanavamīpūjāḥ
Vocativerāmanavamīpūje rāmanavamīpūje rāmanavamīpūjāḥ
Accusativerāmanavamīpūjām rāmanavamīpūje rāmanavamīpūjāḥ
Instrumentalrāmanavamīpūjayā rāmanavamīpūjābhyām rāmanavamīpūjābhiḥ
Dativerāmanavamīpūjāyai rāmanavamīpūjābhyām rāmanavamīpūjābhyaḥ
Ablativerāmanavamīpūjāyāḥ rāmanavamīpūjābhyām rāmanavamīpūjābhyaḥ
Genitiverāmanavamīpūjāyāḥ rāmanavamīpūjayoḥ rāmanavamīpūjānām
Locativerāmanavamīpūjāyām rāmanavamīpūjayoḥ rāmanavamīpūjāsu

Adverb -rāmanavamīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria