Declension table of rāmanavamī

Deva

FeminineSingularDualPlural
Nominativerāmanavamī rāmanavamyau rāmanavamyaḥ
Vocativerāmanavami rāmanavamyau rāmanavamyaḥ
Accusativerāmanavamīm rāmanavamyau rāmanavamīḥ
Instrumentalrāmanavamyā rāmanavamībhyām rāmanavamībhiḥ
Dativerāmanavamyai rāmanavamībhyām rāmanavamībhyaḥ
Ablativerāmanavamyāḥ rāmanavamībhyām rāmanavamībhyaḥ
Genitiverāmanavamyāḥ rāmanavamyoḥ rāmanavamīnām
Locativerāmanavamyām rāmanavamyoḥ rāmanavamīṣu

Compound rāmanavami - rāmanavamī -

Adverb -rāmanavami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria