Declension table of ?rāmanagara

Deva

NeuterSingularDualPlural
Nominativerāmanagaram rāmanagare rāmanagarāṇi
Vocativerāmanagara rāmanagare rāmanagarāṇi
Accusativerāmanagaram rāmanagare rāmanagarāṇi
Instrumentalrāmanagareṇa rāmanagarābhyām rāmanagaraiḥ
Dativerāmanagarāya rāmanagarābhyām rāmanagarebhyaḥ
Ablativerāmanagarāt rāmanagarābhyām rāmanagarebhyaḥ
Genitiverāmanagarasya rāmanagarayoḥ rāmanagarāṇām
Locativerāmanagare rāmanagarayoḥ rāmanagareṣu

Compound rāmanagara -

Adverb -rāmanagaram -rāmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria