Declension table of ?rāmanārāyaṇajīva

Deva

MasculineSingularDualPlural
Nominativerāmanārāyaṇajīvaḥ rāmanārāyaṇajīvau rāmanārāyaṇajīvāḥ
Vocativerāmanārāyaṇajīva rāmanārāyaṇajīvau rāmanārāyaṇajīvāḥ
Accusativerāmanārāyaṇajīvam rāmanārāyaṇajīvau rāmanārāyaṇajīvān
Instrumentalrāmanārāyaṇajīvena rāmanārāyaṇajīvābhyām rāmanārāyaṇajīvaiḥ rāmanārāyaṇajīvebhiḥ
Dativerāmanārāyaṇajīvāya rāmanārāyaṇajīvābhyām rāmanārāyaṇajīvebhyaḥ
Ablativerāmanārāyaṇajīvāt rāmanārāyaṇajīvābhyām rāmanārāyaṇajīvebhyaḥ
Genitiverāmanārāyaṇajīvasya rāmanārāyaṇajīvayoḥ rāmanārāyaṇajīvānām
Locativerāmanārāyaṇajīve rāmanārāyaṇajīvayoḥ rāmanārāyaṇajīveṣu

Compound rāmanārāyaṇajīva -

Adverb -rāmanārāyaṇajīvam -rāmanārāyaṇajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria