Declension table of ?rāmanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativerāmanārāyaṇaḥ rāmanārāyaṇau rāmanārāyaṇāḥ
Vocativerāmanārāyaṇa rāmanārāyaṇau rāmanārāyaṇāḥ
Accusativerāmanārāyaṇam rāmanārāyaṇau rāmanārāyaṇān
Instrumentalrāmanārāyaṇena rāmanārāyaṇābhyām rāmanārāyaṇaiḥ rāmanārāyaṇebhiḥ
Dativerāmanārāyaṇāya rāmanārāyaṇābhyām rāmanārāyaṇebhyaḥ
Ablativerāmanārāyaṇāt rāmanārāyaṇābhyām rāmanārāyaṇebhyaḥ
Genitiverāmanārāyaṇasya rāmanārāyaṇayoḥ rāmanārāyaṇānām
Locativerāmanārāyaṇe rāmanārāyaṇayoḥ rāmanārāyaṇeṣu

Compound rāmanārāyaṇa -

Adverb -rāmanārāyaṇam -rāmanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria