Declension table of ?rāmanāmodyāpana

Deva

NeuterSingularDualPlural
Nominativerāmanāmodyāpanam rāmanāmodyāpane rāmanāmodyāpanāni
Vocativerāmanāmodyāpana rāmanāmodyāpane rāmanāmodyāpanāni
Accusativerāmanāmodyāpanam rāmanāmodyāpane rāmanāmodyāpanāni
Instrumentalrāmanāmodyāpanena rāmanāmodyāpanābhyām rāmanāmodyāpanaiḥ
Dativerāmanāmodyāpanāya rāmanāmodyāpanābhyām rāmanāmodyāpanebhyaḥ
Ablativerāmanāmodyāpanāt rāmanāmodyāpanābhyām rāmanāmodyāpanebhyaḥ
Genitiverāmanāmodyāpanasya rāmanāmodyāpanayoḥ rāmanāmodyāpanānām
Locativerāmanāmodyāpane rāmanāmodyāpanayoḥ rāmanāmodyāpaneṣu

Compound rāmanāmodyāpana -

Adverb -rāmanāmodyāpanam -rāmanāmodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria