Declension table of ?rāmanāmapaddhati

Deva

FeminineSingularDualPlural
Nominativerāmanāmapaddhatiḥ rāmanāmapaddhatī rāmanāmapaddhatayaḥ
Vocativerāmanāmapaddhate rāmanāmapaddhatī rāmanāmapaddhatayaḥ
Accusativerāmanāmapaddhatim rāmanāmapaddhatī rāmanāmapaddhatīḥ
Instrumentalrāmanāmapaddhatyā rāmanāmapaddhatibhyām rāmanāmapaddhatibhiḥ
Dativerāmanāmapaddhatyai rāmanāmapaddhataye rāmanāmapaddhatibhyām rāmanāmapaddhatibhyaḥ
Ablativerāmanāmapaddhatyāḥ rāmanāmapaddhateḥ rāmanāmapaddhatibhyām rāmanāmapaddhatibhyaḥ
Genitiverāmanāmapaddhatyāḥ rāmanāmapaddhateḥ rāmanāmapaddhatyoḥ rāmanāmapaddhatīnām
Locativerāmanāmapaddhatyām rāmanāmapaddhatau rāmanāmapaddhatyoḥ rāmanāmapaddhatiṣu

Compound rāmanāmapaddhati -

Adverb -rāmanāmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria