Declension table of ?rāmanāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativerāmanāmamāhātmyam rāmanāmamāhātmye rāmanāmamāhātmyāni
Vocativerāmanāmamāhātmya rāmanāmamāhātmye rāmanāmamāhātmyāni
Accusativerāmanāmamāhātmyam rāmanāmamāhātmye rāmanāmamāhātmyāni
Instrumentalrāmanāmamāhātmyena rāmanāmamāhātmyābhyām rāmanāmamāhātmyaiḥ
Dativerāmanāmamāhātmyāya rāmanāmamāhātmyābhyām rāmanāmamāhātmyebhyaḥ
Ablativerāmanāmamāhātmyāt rāmanāmamāhātmyābhyām rāmanāmamāhātmyebhyaḥ
Genitiverāmanāmamāhātmyasya rāmanāmamāhātmyayoḥ rāmanāmamāhātmyānām
Locativerāmanāmamāhātmye rāmanāmamāhātmyayoḥ rāmanāmamāhātmyeṣu

Compound rāmanāmamāhātmya -

Adverb -rāmanāmamāhātmyam -rāmanāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria