Declension table of ?rāmamohana

Deva

MasculineSingularDualPlural
Nominativerāmamohanaḥ rāmamohanau rāmamohanāḥ
Vocativerāmamohana rāmamohanau rāmamohanāḥ
Accusativerāmamohanam rāmamohanau rāmamohanān
Instrumentalrāmamohanena rāmamohanābhyām rāmamohanaiḥ rāmamohanebhiḥ
Dativerāmamohanāya rāmamohanābhyām rāmamohanebhyaḥ
Ablativerāmamohanāt rāmamohanābhyām rāmamohanebhyaḥ
Genitiverāmamohanasya rāmamohanayoḥ rāmamohanānām
Locativerāmamohane rāmamohanayoḥ rāmamohaneṣu

Compound rāmamohana -

Adverb -rāmamohanam -rāmamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria