Declension table of ?rāmamantrapaddhati

Deva

FeminineSingularDualPlural
Nominativerāmamantrapaddhatiḥ rāmamantrapaddhatī rāmamantrapaddhatayaḥ
Vocativerāmamantrapaddhate rāmamantrapaddhatī rāmamantrapaddhatayaḥ
Accusativerāmamantrapaddhatim rāmamantrapaddhatī rāmamantrapaddhatīḥ
Instrumentalrāmamantrapaddhatyā rāmamantrapaddhatibhyām rāmamantrapaddhatibhiḥ
Dativerāmamantrapaddhatyai rāmamantrapaddhataye rāmamantrapaddhatibhyām rāmamantrapaddhatibhyaḥ
Ablativerāmamantrapaddhatyāḥ rāmamantrapaddhateḥ rāmamantrapaddhatibhyām rāmamantrapaddhatibhyaḥ
Genitiverāmamantrapaddhatyāḥ rāmamantrapaddhateḥ rāmamantrapaddhatyoḥ rāmamantrapaddhatīnām
Locativerāmamantrapaddhatyām rāmamantrapaddhatau rāmamantrapaddhatyoḥ rāmamantrapaddhatiṣu

Compound rāmamantrapaddhati -

Adverb -rāmamantrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria