Declension table of ?rāmamantrapaṭhanavidhi

Deva

MasculineSingularDualPlural
Nominativerāmamantrapaṭhanavidhiḥ rāmamantrapaṭhanavidhī rāmamantrapaṭhanavidhayaḥ
Vocativerāmamantrapaṭhanavidhe rāmamantrapaṭhanavidhī rāmamantrapaṭhanavidhayaḥ
Accusativerāmamantrapaṭhanavidhim rāmamantrapaṭhanavidhī rāmamantrapaṭhanavidhīn
Instrumentalrāmamantrapaṭhanavidhinā rāmamantrapaṭhanavidhibhyām rāmamantrapaṭhanavidhibhiḥ
Dativerāmamantrapaṭhanavidhaye rāmamantrapaṭhanavidhibhyām rāmamantrapaṭhanavidhibhyaḥ
Ablativerāmamantrapaṭhanavidheḥ rāmamantrapaṭhanavidhibhyām rāmamantrapaṭhanavidhibhyaḥ
Genitiverāmamantrapaṭhanavidheḥ rāmamantrapaṭhanavidhyoḥ rāmamantrapaṭhanavidhīnām
Locativerāmamantrapaṭhanavidhau rāmamantrapaṭhanavidhyoḥ rāmamantrapaṭhanavidhiṣu

Compound rāmamantrapaṭhanavidhi -

Adverb -rāmamantrapaṭhanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria