Declension table of ?rāmamahiman

Deva

MasculineSingularDualPlural
Nominativerāmamahimā rāmamahimāṇau rāmamahimāṇaḥ
Vocativerāmamahiman rāmamahimāṇau rāmamahimāṇaḥ
Accusativerāmamahimāṇam rāmamahimāṇau rāmamahimṇaḥ
Instrumentalrāmamahimṇā rāmamahimabhyām rāmamahimabhiḥ
Dativerāmamahimṇe rāmamahimabhyām rāmamahimabhyaḥ
Ablativerāmamahimṇaḥ rāmamahimabhyām rāmamahimabhyaḥ
Genitiverāmamahimṇaḥ rāmamahimṇoḥ rāmamahimṇām
Locativerāmamahimṇi rāmamahimaṇi rāmamahimṇoḥ rāmamahimasu

Compound rāmamahima -

Adverb -rāmamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria