Declension table of ?rāmamaṇidāsa

Deva

MasculineSingularDualPlural
Nominativerāmamaṇidāsaḥ rāmamaṇidāsau rāmamaṇidāsāḥ
Vocativerāmamaṇidāsa rāmamaṇidāsau rāmamaṇidāsāḥ
Accusativerāmamaṇidāsam rāmamaṇidāsau rāmamaṇidāsān
Instrumentalrāmamaṇidāsena rāmamaṇidāsābhyām rāmamaṇidāsaiḥ rāmamaṇidāsebhiḥ
Dativerāmamaṇidāsāya rāmamaṇidāsābhyām rāmamaṇidāsebhyaḥ
Ablativerāmamaṇidāsāt rāmamaṇidāsābhyām rāmamaṇidāsebhyaḥ
Genitiverāmamaṇidāsasya rāmamaṇidāsayoḥ rāmamaṇidāsānām
Locativerāmamaṇidāse rāmamaṇidāsayoḥ rāmamaṇidāseṣu

Compound rāmamaṇidāsa -

Adverb -rāmamaṇidāsam -rāmamaṇidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria