Declension table of ?rāmalīlāsūcī

Deva

FeminineSingularDualPlural
Nominativerāmalīlāsūcī rāmalīlāsūcyau rāmalīlāsūcyaḥ
Vocativerāmalīlāsūci rāmalīlāsūcyau rāmalīlāsūcyaḥ
Accusativerāmalīlāsūcīm rāmalīlāsūcyau rāmalīlāsūcīḥ
Instrumentalrāmalīlāsūcyā rāmalīlāsūcībhyām rāmalīlāsūcībhiḥ
Dativerāmalīlāsūcyai rāmalīlāsūcībhyām rāmalīlāsūcībhyaḥ
Ablativerāmalīlāsūcyāḥ rāmalīlāsūcībhyām rāmalīlāsūcībhyaḥ
Genitiverāmalīlāsūcyāḥ rāmalīlāsūcyoḥ rāmalīlāsūcīnām
Locativerāmalīlāsūcyām rāmalīlāsūcyoḥ rāmalīlāsūcīṣu

Compound rāmalīlāsūci - rāmalīlāsūcī -

Adverb -rāmalīlāsūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria