Declension table of ?rāmaliṅgavarṇana

Deva

NeuterSingularDualPlural
Nominativerāmaliṅgavarṇanam rāmaliṅgavarṇane rāmaliṅgavarṇanāni
Vocativerāmaliṅgavarṇana rāmaliṅgavarṇane rāmaliṅgavarṇanāni
Accusativerāmaliṅgavarṇanam rāmaliṅgavarṇane rāmaliṅgavarṇanāni
Instrumentalrāmaliṅgavarṇanena rāmaliṅgavarṇanābhyām rāmaliṅgavarṇanaiḥ
Dativerāmaliṅgavarṇanāya rāmaliṅgavarṇanābhyām rāmaliṅgavarṇanebhyaḥ
Ablativerāmaliṅgavarṇanāt rāmaliṅgavarṇanābhyām rāmaliṅgavarṇanebhyaḥ
Genitiverāmaliṅgavarṇanasya rāmaliṅgavarṇanayoḥ rāmaliṅgavarṇanānām
Locativerāmaliṅgavarṇane rāmaliṅgavarṇanayoḥ rāmaliṅgavarṇaneṣu

Compound rāmaliṅgavarṇana -

Adverb -rāmaliṅgavarṇanam -rāmaliṅgavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria