Declension table of ?rāmalavaṇa

Deva

NeuterSingularDualPlural
Nominativerāmalavaṇam rāmalavaṇe rāmalavaṇāni
Vocativerāmalavaṇa rāmalavaṇe rāmalavaṇāni
Accusativerāmalavaṇam rāmalavaṇe rāmalavaṇāni
Instrumentalrāmalavaṇena rāmalavaṇābhyām rāmalavaṇaiḥ
Dativerāmalavaṇāya rāmalavaṇābhyām rāmalavaṇebhyaḥ
Ablativerāmalavaṇāt rāmalavaṇābhyām rāmalavaṇebhyaḥ
Genitiverāmalavaṇasya rāmalavaṇayoḥ rāmalavaṇānām
Locativerāmalavaṇe rāmalavaṇayoḥ rāmalavaṇeṣu

Compound rāmalavaṇa -

Adverb -rāmalavaṇam -rāmalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria