Declension table of ?rāmakiśora

Deva

MasculineSingularDualPlural
Nominativerāmakiśoraḥ rāmakiśorau rāmakiśorāḥ
Vocativerāmakiśora rāmakiśorau rāmakiśorāḥ
Accusativerāmakiśoram rāmakiśorau rāmakiśorān
Instrumentalrāmakiśoreṇa rāmakiśorābhyām rāmakiśoraiḥ rāmakiśorebhiḥ
Dativerāmakiśorāya rāmakiśorābhyām rāmakiśorebhyaḥ
Ablativerāmakiśorāt rāmakiśorābhyām rāmakiśorebhyaḥ
Genitiverāmakiśorasya rāmakiśorayoḥ rāmakiśorāṇām
Locativerāmakiśore rāmakiśorayoḥ rāmakiśoreṣu

Compound rāmakiśora -

Adverb -rāmakiśoram -rāmakiśorāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria