Declension table of ?rāmakilbiṣa

Deva

NeuterSingularDualPlural
Nominativerāmakilbiṣam rāmakilbiṣe rāmakilbiṣāṇi
Vocativerāmakilbiṣa rāmakilbiṣe rāmakilbiṣāṇi
Accusativerāmakilbiṣam rāmakilbiṣe rāmakilbiṣāṇi
Instrumentalrāmakilbiṣeṇa rāmakilbiṣābhyām rāmakilbiṣaiḥ
Dativerāmakilbiṣāya rāmakilbiṣābhyām rāmakilbiṣebhyaḥ
Ablativerāmakilbiṣāt rāmakilbiṣābhyām rāmakilbiṣebhyaḥ
Genitiverāmakilbiṣasya rāmakilbiṣayoḥ rāmakilbiṣāṇām
Locativerāmakilbiṣe rāmakilbiṣayoḥ rāmakilbiṣeṣu

Compound rāmakilbiṣa -

Adverb -rāmakilbiṣam -rāmakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria