Declension table of ?rāmakīrtimukundamālā

Deva

FeminineSingularDualPlural
Nominativerāmakīrtimukundamālā rāmakīrtimukundamāle rāmakīrtimukundamālāḥ
Vocativerāmakīrtimukundamāle rāmakīrtimukundamāle rāmakīrtimukundamālāḥ
Accusativerāmakīrtimukundamālām rāmakīrtimukundamāle rāmakīrtimukundamālāḥ
Instrumentalrāmakīrtimukundamālayā rāmakīrtimukundamālābhyām rāmakīrtimukundamālābhiḥ
Dativerāmakīrtimukundamālāyai rāmakīrtimukundamālābhyām rāmakīrtimukundamālābhyaḥ
Ablativerāmakīrtimukundamālāyāḥ rāmakīrtimukundamālābhyām rāmakīrtimukundamālābhyaḥ
Genitiverāmakīrtimukundamālāyāḥ rāmakīrtimukundamālayoḥ rāmakīrtimukundamālānām
Locativerāmakīrtimukundamālāyām rāmakīrtimukundamālayoḥ rāmakīrtimukundamālāsu

Adverb -rāmakīrtimukundamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria