Declension table of ?rāmakeśavatīrtha

Deva

NeuterSingularDualPlural
Nominativerāmakeśavatīrtham rāmakeśavatīrthe rāmakeśavatīrthāni
Vocativerāmakeśavatīrtha rāmakeśavatīrthe rāmakeśavatīrthāni
Accusativerāmakeśavatīrtham rāmakeśavatīrthe rāmakeśavatīrthāni
Instrumentalrāmakeśavatīrthena rāmakeśavatīrthābhyām rāmakeśavatīrthaiḥ
Dativerāmakeśavatīrthāya rāmakeśavatīrthābhyām rāmakeśavatīrthebhyaḥ
Ablativerāmakeśavatīrthāt rāmakeśavatīrthābhyām rāmakeśavatīrthebhyaḥ
Genitiverāmakeśavatīrthasya rāmakeśavatīrthayoḥ rāmakeśavatīrthānām
Locativerāmakeśavatīrthe rāmakeśavatīrthayoḥ rāmakeśavatīrtheṣu

Compound rāmakeśavatīrtha -

Adverb -rāmakeśavatīrtham -rāmakeśavatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria