Declension table of ?rāmakathāmṛta

Deva

NeuterSingularDualPlural
Nominativerāmakathāmṛtam rāmakathāmṛte rāmakathāmṛtāni
Vocativerāmakathāmṛta rāmakathāmṛte rāmakathāmṛtāni
Accusativerāmakathāmṛtam rāmakathāmṛte rāmakathāmṛtāni
Instrumentalrāmakathāmṛtena rāmakathāmṛtābhyām rāmakathāmṛtaiḥ
Dativerāmakathāmṛtāya rāmakathāmṛtābhyām rāmakathāmṛtebhyaḥ
Ablativerāmakathāmṛtāt rāmakathāmṛtābhyām rāmakathāmṛtebhyaḥ
Genitiverāmakathāmṛtasya rāmakathāmṛtayoḥ rāmakathāmṛtānām
Locativerāmakathāmṛte rāmakathāmṛtayoḥ rāmakathāmṛteṣu

Compound rāmakathāmṛta -

Adverb -rāmakathāmṛtam -rāmakathāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria