Declension table of ?rāmakarpūra

Deva

MasculineSingularDualPlural
Nominativerāmakarpūraḥ rāmakarpūrau rāmakarpūrāḥ
Vocativerāmakarpūra rāmakarpūrau rāmakarpūrāḥ
Accusativerāmakarpūram rāmakarpūrau rāmakarpūrān
Instrumentalrāmakarpūreṇa rāmakarpūrābhyām rāmakarpūraiḥ rāmakarpūrebhiḥ
Dativerāmakarpūrāya rāmakarpūrābhyām rāmakarpūrebhyaḥ
Ablativerāmakarpūrāt rāmakarpūrābhyām rāmakarpūrebhyaḥ
Genitiverāmakarpūrasya rāmakarpūrayoḥ rāmakarpūrāṇām
Locativerāmakarpūre rāmakarpūrayoḥ rāmakarpūreṣu

Compound rāmakarpūra -

Adverb -rāmakarpūram -rāmakarpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria