Declension table of ?rāmakalpadruma

Deva

MasculineSingularDualPlural
Nominativerāmakalpadrumaḥ rāmakalpadrumau rāmakalpadrumāḥ
Vocativerāmakalpadruma rāmakalpadrumau rāmakalpadrumāḥ
Accusativerāmakalpadrumam rāmakalpadrumau rāmakalpadrumān
Instrumentalrāmakalpadrumeṇa rāmakalpadrumābhyām rāmakalpadrumaiḥ rāmakalpadrumebhiḥ
Dativerāmakalpadrumāya rāmakalpadrumābhyām rāmakalpadrumebhyaḥ
Ablativerāmakalpadrumāt rāmakalpadrumābhyām rāmakalpadrumebhyaḥ
Genitiverāmakalpadrumasya rāmakalpadrumayoḥ rāmakalpadrumāṇām
Locativerāmakalpadrume rāmakalpadrumayoḥ rāmakalpadrumeṣu

Compound rāmakalpadruma -

Adverb -rāmakalpadrumam -rāmakalpadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria