Declension table of ?rāmakalpa

Deva

MasculineSingularDualPlural
Nominativerāmakalpaḥ rāmakalpau rāmakalpāḥ
Vocativerāmakalpa rāmakalpau rāmakalpāḥ
Accusativerāmakalpam rāmakalpau rāmakalpān
Instrumentalrāmakalpena rāmakalpābhyām rāmakalpaiḥ rāmakalpebhiḥ
Dativerāmakalpāya rāmakalpābhyām rāmakalpebhyaḥ
Ablativerāmakalpāt rāmakalpābhyām rāmakalpebhyaḥ
Genitiverāmakalpasya rāmakalpayoḥ rāmakalpānām
Locativerāmakalpe rāmakalpayoḥ rāmakalpeṣu

Compound rāmakalpa -

Adverb -rāmakalpam -rāmakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria