Declension table of ?rāmaka

Deva

NeuterSingularDualPlural
Nominativerāmakam rāmake rāmakāṇi
Vocativerāmaka rāmake rāmakāṇi
Accusativerāmakam rāmake rāmakāṇi
Instrumentalrāmakeṇa rāmakābhyām rāmakaiḥ
Dativerāmakāya rāmakābhyām rāmakebhyaḥ
Ablativerāmakāt rāmakābhyām rāmakebhyaḥ
Genitiverāmakasya rāmakayoḥ rāmakāṇām
Locativerāmake rāmakayoḥ rāmakeṣu

Compound rāmaka -

Adverb -rāmakam -rāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria