Declension table of ?rāmakṣetra

Deva

NeuterSingularDualPlural
Nominativerāmakṣetram rāmakṣetre rāmakṣetrāṇi
Vocativerāmakṣetra rāmakṣetre rāmakṣetrāṇi
Accusativerāmakṣetram rāmakṣetre rāmakṣetrāṇi
Instrumentalrāmakṣetreṇa rāmakṣetrābhyām rāmakṣetraiḥ
Dativerāmakṣetrāya rāmakṣetrābhyām rāmakṣetrebhyaḥ
Ablativerāmakṣetrāt rāmakṣetrābhyām rāmakṣetrebhyaḥ
Genitiverāmakṣetrasya rāmakṣetrayoḥ rāmakṣetrāṇām
Locativerāmakṣetre rāmakṣetrayoḥ rāmakṣetreṣu

Compound rāmakṣetra -

Adverb -rāmakṣetram -rāmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria