Declension table of ?rāmakṛt

Deva

MasculineSingularDualPlural
Nominativerāmakṛt rāmakṛtau rāmakṛtaḥ
Vocativerāmakṛt rāmakṛtau rāmakṛtaḥ
Accusativerāmakṛtam rāmakṛtau rāmakṛtaḥ
Instrumentalrāmakṛtā rāmakṛdbhyām rāmakṛdbhiḥ
Dativerāmakṛte rāmakṛdbhyām rāmakṛdbhyaḥ
Ablativerāmakṛtaḥ rāmakṛdbhyām rāmakṛdbhyaḥ
Genitiverāmakṛtaḥ rāmakṛtoḥ rāmakṛtām
Locativerāmakṛti rāmakṛtoḥ rāmakṛtsu

Compound rāmakṛt -

Adverb -rāmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria