Declension table of ?rāmakṛṣṇīya

Deva

NeuterSingularDualPlural
Nominativerāmakṛṣṇīyam rāmakṛṣṇīye rāmakṛṣṇīyāni
Vocativerāmakṛṣṇīya rāmakṛṣṇīye rāmakṛṣṇīyāni
Accusativerāmakṛṣṇīyam rāmakṛṣṇīye rāmakṛṣṇīyāni
Instrumentalrāmakṛṣṇīyena rāmakṛṣṇīyābhyām rāmakṛṣṇīyaiḥ
Dativerāmakṛṣṇīyāya rāmakṛṣṇīyābhyām rāmakṛṣṇīyebhyaḥ
Ablativerāmakṛṣṇīyāt rāmakṛṣṇīyābhyām rāmakṛṣṇīyebhyaḥ
Genitiverāmakṛṣṇīyasya rāmakṛṣṇīyayoḥ rāmakṛṣṇīyānām
Locativerāmakṛṣṇīye rāmakṛṣṇīyayoḥ rāmakṛṣṇīyeṣu

Compound rāmakṛṣṇīya -

Adverb -rāmakṛṣṇīyam -rāmakṛṣṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria