Declension table of ?rāmakṛṣṇasaṃvāda

Deva

MasculineSingularDualPlural
Nominativerāmakṛṣṇasaṃvādaḥ rāmakṛṣṇasaṃvādau rāmakṛṣṇasaṃvādāḥ
Vocativerāmakṛṣṇasaṃvāda rāmakṛṣṇasaṃvādau rāmakṛṣṇasaṃvādāḥ
Accusativerāmakṛṣṇasaṃvādam rāmakṛṣṇasaṃvādau rāmakṛṣṇasaṃvādān
Instrumentalrāmakṛṣṇasaṃvādena rāmakṛṣṇasaṃvādābhyām rāmakṛṣṇasaṃvādaiḥ rāmakṛṣṇasaṃvādebhiḥ
Dativerāmakṛṣṇasaṃvādāya rāmakṛṣṇasaṃvādābhyām rāmakṛṣṇasaṃvādebhyaḥ
Ablativerāmakṛṣṇasaṃvādāt rāmakṛṣṇasaṃvādābhyām rāmakṛṣṇasaṃvādebhyaḥ
Genitiverāmakṛṣṇasaṃvādasya rāmakṛṣṇasaṃvādayoḥ rāmakṛṣṇasaṃvādānām
Locativerāmakṛṣṇasaṃvāde rāmakṛṣṇasaṃvādayoḥ rāmakṛṣṇasaṃvādeṣu

Compound rāmakṛṣṇasaṃvāda -

Adverb -rāmakṛṣṇasaṃvādam -rāmakṛṣṇasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria