Declension table of rāmakṛṣṇakāvya

Deva

NeuterSingularDualPlural
Nominativerāmakṛṣṇakāvyam rāmakṛṣṇakāvye rāmakṛṣṇakāvyāni
Vocativerāmakṛṣṇakāvya rāmakṛṣṇakāvye rāmakṛṣṇakāvyāni
Accusativerāmakṛṣṇakāvyam rāmakṛṣṇakāvye rāmakṛṣṇakāvyāni
Instrumentalrāmakṛṣṇakāvyena rāmakṛṣṇakāvyābhyām rāmakṛṣṇakāvyaiḥ
Dativerāmakṛṣṇakāvyāya rāmakṛṣṇakāvyābhyām rāmakṛṣṇakāvyebhyaḥ
Ablativerāmakṛṣṇakāvyāt rāmakṛṣṇakāvyābhyām rāmakṛṣṇakāvyebhyaḥ
Genitiverāmakṛṣṇakāvyasya rāmakṛṣṇakāvyayoḥ rāmakṛṣṇakāvyānām
Locativerāmakṛṣṇakāvye rāmakṛṣṇakāvyayoḥ rāmakṛṣṇakāvyeṣu

Compound rāmakṛṣṇakāvya -

Adverb -rāmakṛṣṇakāvyam -rāmakṛṣṇakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria