Declension table of ?rāmakṛṣṇadīkṣitīya

Deva

NeuterSingularDualPlural
Nominativerāmakṛṣṇadīkṣitīyam rāmakṛṣṇadīkṣitīye rāmakṛṣṇadīkṣitīyāni
Vocativerāmakṛṣṇadīkṣitīya rāmakṛṣṇadīkṣitīye rāmakṛṣṇadīkṣitīyāni
Accusativerāmakṛṣṇadīkṣitīyam rāmakṛṣṇadīkṣitīye rāmakṛṣṇadīkṣitīyāni
Instrumentalrāmakṛṣṇadīkṣitīyena rāmakṛṣṇadīkṣitīyābhyām rāmakṛṣṇadīkṣitīyaiḥ
Dativerāmakṛṣṇadīkṣitīyāya rāmakṛṣṇadīkṣitīyābhyām rāmakṛṣṇadīkṣitīyebhyaḥ
Ablativerāmakṛṣṇadīkṣitīyāt rāmakṛṣṇadīkṣitīyābhyām rāmakṛṣṇadīkṣitīyebhyaḥ
Genitiverāmakṛṣṇadīkṣitīyasya rāmakṛṣṇadīkṣitīyayoḥ rāmakṛṣṇadīkṣitīyānām
Locativerāmakṛṣṇadīkṣitīye rāmakṛṣṇadīkṣitīyayoḥ rāmakṛṣṇadīkṣitīyeṣu

Compound rāmakṛṣṇadīkṣitīya -

Adverb -rāmakṛṣṇadīkṣitīyam -rāmakṛṣṇadīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria