Declension table of rāmakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativerāmakṛṣṇaḥ rāmakṛṣṇau rāmakṛṣṇāḥ
Vocativerāmakṛṣṇa rāmakṛṣṇau rāmakṛṣṇāḥ
Accusativerāmakṛṣṇam rāmakṛṣṇau rāmakṛṣṇān
Instrumentalrāmakṛṣṇena rāmakṛṣṇābhyām rāmakṛṣṇaiḥ rāmakṛṣṇebhiḥ
Dativerāmakṛṣṇāya rāmakṛṣṇābhyām rāmakṛṣṇebhyaḥ
Ablativerāmakṛṣṇāt rāmakṛṣṇābhyām rāmakṛṣṇebhyaḥ
Genitiverāmakṛṣṇasya rāmakṛṣṇayoḥ rāmakṛṣṇānām
Locativerāmakṛṣṇe rāmakṛṣṇayoḥ rāmakṛṣṇeṣu

Compound rāmakṛṣṇa -

Adverb -rāmakṛṣṇam -rāmakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria