Declension table of ?rāmajīvana

Deva

MasculineSingularDualPlural
Nominativerāmajīvanaḥ rāmajīvanau rāmajīvanāḥ
Vocativerāmajīvana rāmajīvanau rāmajīvanāḥ
Accusativerāmajīvanam rāmajīvanau rāmajīvanān
Instrumentalrāmajīvanena rāmajīvanābhyām rāmajīvanaiḥ rāmajīvanebhiḥ
Dativerāmajīvanāya rāmajīvanābhyām rāmajīvanebhyaḥ
Ablativerāmajīvanāt rāmajīvanābhyām rāmajīvanebhyaḥ
Genitiverāmajīvanasya rāmajīvanayoḥ rāmajīvanānām
Locativerāmajīvane rāmajīvanayoḥ rāmajīvaneṣu

Compound rāmajīvana -

Adverb -rāmajīvanam -rāmajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria