Declension table of ?rāmajayantīpūjā

Deva

FeminineSingularDualPlural
Nominativerāmajayantīpūjā rāmajayantīpūje rāmajayantīpūjāḥ
Vocativerāmajayantīpūje rāmajayantīpūje rāmajayantīpūjāḥ
Accusativerāmajayantīpūjām rāmajayantīpūje rāmajayantīpūjāḥ
Instrumentalrāmajayantīpūjayā rāmajayantīpūjābhyām rāmajayantīpūjābhiḥ
Dativerāmajayantīpūjāyai rāmajayantīpūjābhyām rāmajayantīpūjābhyaḥ
Ablativerāmajayantīpūjāyāḥ rāmajayantīpūjābhyām rāmajayantīpūjābhyaḥ
Genitiverāmajayantīpūjāyāḥ rāmajayantīpūjayoḥ rāmajayantīpūjānām
Locativerāmajayantīpūjāyām rāmajayantīpūjayoḥ rāmajayantīpūjāsu

Adverb -rāmajayantīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria