Declension table of ?rāmajātaka

Deva

NeuterSingularDualPlural
Nominativerāmajātakam rāmajātake rāmajātakāni
Vocativerāmajātaka rāmajātake rāmajātakāni
Accusativerāmajātakam rāmajātake rāmajātakāni
Instrumentalrāmajātakena rāmajātakābhyām rāmajātakaiḥ
Dativerāmajātakāya rāmajātakābhyām rāmajātakebhyaḥ
Ablativerāmajātakāt rāmajātakābhyām rāmajātakebhyaḥ
Genitiverāmajātakasya rāmajātakayoḥ rāmajātakānām
Locativerāmajātake rāmajātakayoḥ rāmajātakeṣu

Compound rāmajātaka -

Adverb -rāmajātakam -rāmajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria