Declension table of ?rāmahṛdayāspada

Deva

NeuterSingularDualPlural
Nominativerāmahṛdayāspadam rāmahṛdayāspade rāmahṛdayāspadāni
Vocativerāmahṛdayāspada rāmahṛdayāspade rāmahṛdayāspadāni
Accusativerāmahṛdayāspadam rāmahṛdayāspade rāmahṛdayāspadāni
Instrumentalrāmahṛdayāspadena rāmahṛdayāspadābhyām rāmahṛdayāspadaiḥ
Dativerāmahṛdayāspadāya rāmahṛdayāspadābhyām rāmahṛdayāspadebhyaḥ
Ablativerāmahṛdayāspadāt rāmahṛdayāspadābhyām rāmahṛdayāspadebhyaḥ
Genitiverāmahṛdayāspadasya rāmahṛdayāspadayoḥ rāmahṛdayāspadānām
Locativerāmahṛdayāspade rāmahṛdayāspadayoḥ rāmahṛdayāspadeṣu

Compound rāmahṛdayāspada -

Adverb -rāmahṛdayāspadam -rāmahṛdayāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria