Declension table of ?rāmahṛdaya

Deva

NeuterSingularDualPlural
Nominativerāmahṛdayam rāmahṛdaye rāmahṛdayāni
Vocativerāmahṛdaya rāmahṛdaye rāmahṛdayāni
Accusativerāmahṛdayam rāmahṛdaye rāmahṛdayāni
Instrumentalrāmahṛdayena rāmahṛdayābhyām rāmahṛdayaiḥ
Dativerāmahṛdayāya rāmahṛdayābhyām rāmahṛdayebhyaḥ
Ablativerāmahṛdayāt rāmahṛdayābhyām rāmahṛdayebhyaḥ
Genitiverāmahṛdayasya rāmahṛdayayoḥ rāmahṛdayānām
Locativerāmahṛdaye rāmahṛdayayoḥ rāmahṛdayeṣu

Compound rāmahṛdaya -

Adverb -rāmahṛdayam -rāmahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria