Declension table of ?rāmagrāma

Deva

MasculineSingularDualPlural
Nominativerāmagrāmaḥ rāmagrāmau rāmagrāmāḥ
Vocativerāmagrāma rāmagrāmau rāmagrāmāḥ
Accusativerāmagrāmam rāmagrāmau rāmagrāmān
Instrumentalrāmagrāmeṇa rāmagrāmābhyām rāmagrāmaiḥ rāmagrāmebhiḥ
Dativerāmagrāmāya rāmagrāmābhyām rāmagrāmebhyaḥ
Ablativerāmagrāmāt rāmagrāmābhyām rāmagrāmebhyaḥ
Genitiverāmagrāmasya rāmagrāmayoḥ rāmagrāmāṇām
Locativerāmagrāme rāmagrāmayoḥ rāmagrāmeṣu

Compound rāmagrāma -

Adverb -rāmagrāmam -rāmagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria