Declension table of ?rāmagovinda

Deva

MasculineSingularDualPlural
Nominativerāmagovindaḥ rāmagovindau rāmagovindāḥ
Vocativerāmagovinda rāmagovindau rāmagovindāḥ
Accusativerāmagovindam rāmagovindau rāmagovindān
Instrumentalrāmagovindena rāmagovindābhyām rāmagovindaiḥ rāmagovindebhiḥ
Dativerāmagovindāya rāmagovindābhyām rāmagovindebhyaḥ
Ablativerāmagovindāt rāmagovindābhyām rāmagovindebhyaḥ
Genitiverāmagovindasya rāmagovindayoḥ rāmagovindānām
Locativerāmagovinde rāmagovindayoḥ rāmagovindeṣu

Compound rāmagovinda -

Adverb -rāmagovindam -rāmagovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria