Declension table of ?rāmagopāla

Deva

MasculineSingularDualPlural
Nominativerāmagopālaḥ rāmagopālau rāmagopālāḥ
Vocativerāmagopāla rāmagopālau rāmagopālāḥ
Accusativerāmagopālam rāmagopālau rāmagopālān
Instrumentalrāmagopālena rāmagopālābhyām rāmagopālaiḥ rāmagopālebhiḥ
Dativerāmagopālāya rāmagopālābhyām rāmagopālebhyaḥ
Ablativerāmagopālāt rāmagopālābhyām rāmagopālebhyaḥ
Genitiverāmagopālasya rāmagopālayoḥ rāmagopālānām
Locativerāmagopāle rāmagopālayoḥ rāmagopāleṣu

Compound rāmagopāla -

Adverb -rāmagopālam -rāmagopālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria