Declension table of rāmagiri

Deva

MasculineSingularDualPlural
Nominativerāmagiriḥ rāmagirī rāmagirayaḥ
Vocativerāmagire rāmagirī rāmagirayaḥ
Accusativerāmagirim rāmagirī rāmagirīn
Instrumentalrāmagiriṇā rāmagiribhyām rāmagiribhiḥ
Dativerāmagiraye rāmagiribhyām rāmagiribhyaḥ
Ablativerāmagireḥ rāmagiribhyām rāmagiribhyaḥ
Genitiverāmagireḥ rāmagiryoḥ rāmagirīṇām
Locativerāmagirau rāmagiryoḥ rāmagiriṣu

Compound rāmagiri -

Adverb -rāmagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria