Declension table of ?rāmagītagovinda

Deva

MasculineSingularDualPlural
Nominativerāmagītagovindaḥ rāmagītagovindau rāmagītagovindāḥ
Vocativerāmagītagovinda rāmagītagovindau rāmagītagovindāḥ
Accusativerāmagītagovindam rāmagītagovindau rāmagītagovindān
Instrumentalrāmagītagovindena rāmagītagovindābhyām rāmagītagovindaiḥ rāmagītagovindebhiḥ
Dativerāmagītagovindāya rāmagītagovindābhyām rāmagītagovindebhyaḥ
Ablativerāmagītagovindāt rāmagītagovindābhyām rāmagītagovindebhyaḥ
Genitiverāmagītagovindasya rāmagītagovindayoḥ rāmagītagovindānām
Locativerāmagītagovinde rāmagītagovindayoḥ rāmagītagovindeṣu

Compound rāmagītagovinda -

Adverb -rāmagītagovindam -rāmagītagovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria